B 356-7 Sūryapakṣaśaraṇakaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/7
Title: Sūryapakṣaśaraṇakaraṇa
Dimensions: 24 x 9.2 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2761
Remarks:


Reel No. B 356-7 Inventory No. 72868

Reel No.: B 356/07

Title Sūryapakṣasaraṇakaraṇodāharaṇa

Remarks a commentary on Sūryapakṣasaraṇakaraṇa of Viṣṇu Daivajña, which is also known as kheṭāgama or Khacarāgama

Author Viśvanātha Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.2 cm

Folios 22

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso, under the word he śiva

Place of Deposit NAK

Accession No. 5/2761

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yaḥ samastajananityapūjitas

taṃ praṇamyagaṇanāyakaṃ mudā

saurapakṣagaṇitaṃ viracyate

viśvanāthavibudhena sanmataṃ 1

śrīmad viṣṇudaivajño nirbighnasamāptyarthaṃ tatpracayārthaṃ ca āśīrvādātmakaṃ maṅgalaṃ nibadhnāti vighnāṭavīm iti sa devaḥ asmākaṃ kalyāṇam eva satataṃ nirantaraṃ prakaṭī karotu dadātv ity arthaḥ (fol. 1v1–3)

End

atha vārānayanārtham asmād ahargaṇād ānītagrahāṇāṃ ca viśeṣam āha vyastam iti ahargaṇāt yadā ʼbhīṣṭavāro nāyāti tadā ʼhargaṇād viyuktā ghaṭikā kāryā paścād vāre tu dvihīnā kāryā | abhīṣṭāhargaṇo bhavati asmād upapannagrahāḥ kṣepeṣu śuddhāḥ madhyagrahāḥ bhavaṃti tataḥ spaṣṭādikaṃ pūrvavad eva kāryaṃ || 4 ||

godātīrāsannagolagrāmavāsīdvijottamaḥ

divākarākhyagaṇakas tatputreṇa vinirmitaṃ

gaṇitaṃ viśvanāthena daivajñena sukhapradaṃ

viṣṇubhrātṛkṛtagraṃthe sūryapakṣasahodaye || 2 || || (fol. 22r10–13)

Colophon

iti śrīmad divākaradaivajñātmajaviṣṇudaivajñaviracitasūryapakṣaśaraṇakaraṇodāharaṇaṃ tadbhrātṛviśvanāthadaivajñaviracitaṃ paripūrṇam agāt || ❁ || ○ || (fol. 22r13)

Microfilm Details

Reel No. B 356/7

Date of Filming 10-10-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-06-2009

Bibliography